Saṃhitā | Sāa-Pāṭha | Labels | Parse | ||
a. | sahásrašīrṣā púruṣaḥ | sahásrašīrṣā púruṣaḥ | PE | ◡—◡—— ◡◡— | (8) |
b. | sahasrākṣáḥ sahásrapāt | sahasrākṣáḥ sahásrapāt | PE | ◡——— ◡—◡— | (8) |
c. | sá bhū́miṃ višváto vṛtvā́ | sá bhū́mim višvátaḥ vṛtvā́ | PE | ◡ —— —◡— —— | (8) |
d. | áty atiṣṭhad dašāňgulám | áti atiṣṭhat dašāňgulám | PE | — ◡—— ◡—◡— | (8) |
Labels: | E: epic anuṣṭubh P: popular |
Aufrecht: | sahásrašīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt sá bhū́miṃ višváto vṛtvā́ty atiṣṭhad dašāňgulám |
Pada-Pāṭha: | sahasra-šīrṣā | puruṣaḥ | sahasra-akṣaḥ | sahasra-pāt | saḥ | bhūmim | višvataḥ | vṛtvā | ati | atiṣṭhat | daša-aňgulam |
Van Nooten & Holland (2nd ed.): | sahásrašīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt sá bhū́=miṃ višváto vṛtvā́=<á>ty atiṣṭhad dašāňgulám [buggy OCR; check source] |
Griffith: | A THOUSAND heads hath Purusa, a thousand eyes, a thousand feet. On every side pervading earth he fills a space ten fingers wide. |
Geldner: | Tausendköpfig, tausendäugig, tausendfüssig ist Purusa; er bedeckte vollständig die Erde und erhob sich zehn Finger hoch darüber. [Google Translate] |
previous stanza | next stanza | back to results | new search