Rig-Veda 10.074.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šácīva índram ávase kṛṇudhvam      šácīvaḥ índram = ávase-_ } kṛṇudhvam      M        ◡—◡   —◡   ◡◡—   ◡——   (11)
b.     ánānataṃ damáyantam pṛtanyū́n      ánānatam = damáyantam } pṛtanyū́n      MR        ◡—◡—   ◡◡——   ◡——   (11)
c.     ṛbhukṣáṇam maghávānaṃ suvṛktím      ṛbhukṣáṇam = maghávānam } suvṛktím      M        ◡—◡—   ◡◡——   ◡——   (11)
d.     bhártā yó vájraṃ náriyam purukṣúḥ      bhártā yáḥ vájram = náryam } purukṣúḥ      M        ——   —   ——   ◡◡—   ◡——   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: šácīva índram ávase kṛṇudhvam ánānataṃ damáyantam pṛtanyū́n
ṛbhukṣáṇam maghávānaṃ suvṛktím bhártā yó vájraṃ náryam purukṣúḥ
Pada-Pāṭha: šacī-vaḥ | indram | avase | kṛṇudhvam | anānatam | damayantam | pṛtanyūn | ṛbhukṣaṇam | magha-vānam | su-vṛktim | bhartā | yaḥ | vajram | naryam | puru-kṣuḥ
Van Nooten & Holland (2nd ed.): šácīva índram ávase kṛṇudhvam ánānataṃ damáyantam pṛtanyū́n
ṛbhukṣáṇam maghávānaṃ suvṛktím bhártā yó vájraṃ nár<i>yam purukṣúḥ [buggy OCR; check source]
Griffith: Sacivan, win to your assistance Indra who never bends, who overcomes his foemen.
Rbhuksan, Maghavan, the hymn's upholder, who, rich in food, bears man's kind friend, the thunder.
Geldner: Machet den mächtigen Indra zur Hilfe geneigt, den unbeugsamen, der die Angreifer zahm macht, den Ribhuksan, Gepriesenen, der die mannhafte Keule trägt und viele Herden besitzt! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search