Rig-Veda 10.018.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ucchváñcamānā pṛthivī́ sú tiṣṭhatu      ucchváñcamānā = pṛthivī́?_ } sú tiṣṭhatu      P        ——◡——   ◡◡—   ◡   —◡◡   (12)
b.     sahásram míta úpa hí šráyantām      sahásram mítaḥ = úpa hí } šráyantām      P        ◡——   ◡◡   ◡◡   —   ◡——   (11)
c.     té gṛhā́so ghṛtašcúto bhavantu      té?_ gṛhā́saḥ = ghṛtašcútaḥ } bhavantu      P        —   ◡——   ◡—◡—   ◡—◡   (11)
d.     višvā́hāsmai šaraṇā́ḥ santu átra      višvā́hā asmai = šaraṇā́ḥ santu átra      P        ————   ◡◡—   —◡   —◡   (11)

Labels:P: popular  
Aufrecht: ucchváñcamānā pṛthivī́ sú tiṣṭhatu sahásram míta úpa hí šráyantām
té gṛhā́so ghṛtašcúto bhavantu višvā́hāsmai šaraṇā́ḥ santv átra
Pada-Pāṭha: ut-švañcamānā | pṛthivī | su | tiṣṭhatu | sahasram | mitaḥ | upa | hi | šrayantām | te | gṛhāsaḥ | ghṛta-šcutaḥ | bhavantu | višvāhā | asmai | šaraṇāḥ | santu | atra
Van Nooten & Holland (2nd ed.): ucchváñcamānā pṛthivī́ sú tiṣṭhatu sahásram míta úpa hí šráyantām
té gṛhā́=so ghṛtašcúto bhavantu višvā́=hāsmai šaraṇā́ḥ sant<u> átra [buggy OCR; check source]
Griffith: Now let the heaving earth be free from motion: yea,-let a thousand clods remain above him.
Be they to him a home distilling fatness, here let them ever be his place of refuge.
Geldner: Sich aufwölbend soll die Erde recht feststehen, denn tausend Pfosten sollen angebracht werden. Diese Wohnung soll schmalztriefend sein und allezeit ihm dort eine Zuflucht gewähren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search