Rig-Veda 7.063.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vibhrā́jamāna uṣásām upásthād      vibhrā́jamānaḥ = uṣásām } upásthāt      M        ——◡—◡   ◡◡—   ◡——   (11)
b.     rebháir úd eti anumadyámānaḥ      rebháiḥ út eti = anumadyámānaḥ      M        ——   ◡   —◡   ◡◡—◡——   (11)
c.     eṣá me deváḥ savitā́ cacchanda      eṣá me-_ deváḥ = savitā́ } cacchanda      M        —◡   —   ——   ◡◡—   ——◡   (11)
d.     yáḥ samānáṃ ná praminā́ti dhā́ma      yáḥ samānám ná+_ = praminā́ti dhā́ma      M        —   ◡——   —   ◡◡—◡   —◡   (11)

Labels:M: genre M  
Aufrecht: vibhrā́jamāna uṣásām upásthād rebháir úd ety anumadyámānaḥ
eṣá me deváḥ savitā́ cachanda yáḥ samānáṃ ná praminā́ti dhā́ma
Pada-Pāṭha: vi-bhrājamānaḥ | uṣasām | upa-sthāt | rebhaiḥ | ut | eti | anu-madyamānaḥ | eṣaḥ | me | devaḥ | savitā | cacchanda | yaḥ | samānam | na | pra-mināti | dhāma
Van Nooten & Holland (2nd ed.): vibhrā́=jamāna uṣásām upásthād rebháir úd et<i> anumadyámānaḥ
eṣá me deváḥ savitā́=cachanda yáḥ samānáṃ ná praminā́=ti dhā́=ma [buggy OCR; check source]
Griffith: Refulgent from the bosom of the Mornings, he in Whom singers take delight ascendeth.
This Savitar, God, is my chief joy and pleasure, who breaketh not the universal statute.
Geldner: Aus dem Schosse der Usas geht er strahlend auf, von den Sängern bejubelt. Er erscheint mir wie Gott Savitri, der die gemeinsame Abmachung nicht übertritt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search