Rig-Veda 7.063.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     úd u eti subhágo višvácakṣāḥ      út u+_ eti = subhágaḥ višvácakṣāḥ      M        ◡   ◡   —◡   ◡◡—   —◡——   (11)
b.     sā́dhāraṇaḥ sū́riyo mā́nuṣāṇām      sā́dhāraṇaḥ = sū́ryaḥ mā́nuṣāṇām      M        ——◡—   —◡—   —◡——   (11)
c.     cákṣur mitrásya váruṇasya deváš      cákṣuḥ mitrásya = váruṇasya deváḥ      M        ——   ——◡   ◡◡—◡   ——   (11)
d.     cármeva yáḥ samávivyak támāṃsi      cárma iva yáḥ = samávivyak } támāṃsi      M        ——◡   —   ◡◡——   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: úd v eti subhágo višvácakṣāḥ sā́dhāraṇaḥ sū́ryo mā́nuṣāṇām
cákṣur mitrásya váruṇasya deváš cármeva yáḥ samávivyak támāṃsi
Pada-Pāṭha: ut | oṃ iti | eti | su-bhagaḥ | višva-cakṣāḥ | sādhāraṇaḥ | sūryaḥ | mānuṣāṇām | cakṣuḥ | mitrasya | varuṇasya | devaḥ | carma-iva | yaḥ | sam-avivyak | tamāṃsi
Van Nooten & Holland (2nd ed.): úd <u> eti subhágo višvácakṣāḥ sā́=dhāraṇaḥ sū́=r<i>yo mā́=nuṣāṇām
cákṣur mitrásya váruṇasya deváš cármeva yáḥ samávivyak támāṃsi [buggy OCR; check source]
Griffith: COMMON to all mankind, auspicious Surya, he who beholdeth all, is mounting upward;
The God, the eye of Varuna and Mitra, who rolled up darkness like a piece of leather.
Geldner: Surya, der glückbringende, allschauende, geht den Menschenkindern gemeinsam auf, das Auge von Mitra und Varuna, der Gott, der die Finsternis wie ein Fell zusammengelegt hat. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search