Rig-Veda 7.062.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     núu mitró váruṇo aryamā́ nas      nū́-_+ mitráḥ = váruṇaḥ aryamā́ naḥ      M        ◡◡   ——   ◡◡◡   —◡—   —   (11)
b.     tmáne tokā́ya várivo dadhantu      tmáne?_ tokā́ya = várivaḥ } dadhantu      M        ◡—   ——◡   ◡◡—   ◡—◡   (11)
c.     sugā́ no víšvā supáthāni santu      sugā́ naḥ víšvā = supáthāni santu      M        ◡—   —   ——   ◡◡—◡   —◡   (11)
d.     yūyám pāta suastíbhiḥ sádā naḥ      yūyám pāta = svastíbhiḥ } sádā naḥ      MR        ——   —◡   ◡—◡—   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: nū́ mitró váruṇo aryamā́ nas tmáne tokā́ya várivo dadhantu
sugā́ no víšvā supáthāni santu yūyám pāta svastíbhiḥ sádā naḥ
Pada-Pāṭha: nu | mitraḥ | varuṇaḥ | aryamā | naḥ | tmane | tokāya | varivaḥ | dadhantu | su-gā | naḥ | višvā | su-pathāni | santu | yūyam | pāta | svasti-bhiḥ | sadā | naḥ
Van Nooten & Holland (2nd ed.): nū́=mitró váruṇo aryamā́=nas tmáne tokā́=ya várivo dadhantu
sugā́=no víšvā supáthāni santu yūyám pāta s<u>astíbhiḥ sádā naḥ [buggy OCR; check source]
Griffith: Now Mitra, Varuna, Aryaman vouchsafe us freedom and room, for us and for our children.
May we find paths all fair and good to travel. Preserve us evermore, ye Gods, with blessings.
Geldner: Nun sollen Mitra, Varuna, Aryaman uns selbst und unserem Samen freie Bahn schaffen. Uns sollen alle Pfade, alle Wege, gut sein!   -   Behütet ihr uns immerdar mit eurem Segen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search