Rig-Veda 2.012.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yásyā́švāsaḥ pradíši yásya gā́vo      yásya ášvāsaḥ = pradíši yásya gā́vaḥ      M        ————   ◡◡◡   —◡   ——   (11)
b.     yásya grā́mā yásya víšve ráthāsaḥ      yásya grā́māḥ = yásya víšve?_ } ráthāsaḥ      M        ——   ——   —◡   ——   ◡——   (11)
c.     yáḥ sū́riyaṃ yá uṣásaṃ jajā́na      yáḥ sū́ryam = yáḥ uṣásam } jajā́na      M        —   —◡—   ◡   ◡◡—   ◡—◡   (11)
d.     yó apā́ṃ netā́ sá janāsa índraḥ      yáḥ apā́m netā́ = sá janāsaḥ índraḥ      M        ◡   ◡—   ——   ◡   ◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yásyā́švāsaḥ pradíši yásya gā́vo yásya grā́mā yásya víšve ráthāsaḥ
yáḥ sū́ryaṃ yá uṣásaṃ jajā́na yó apā́ṃ netā́ sá janāsa índraḥ
Pada-Pāṭha: yasya | ašvāsaḥ | pra-diši | yasya | gāvaḥ | yasya | grāmāḥ | yasya | višve | rathāsaḥ | yaḥ | sūryam | yaḥ | uṣasam | jajāna | yaḥ | apām | netā | saḥ | janāsaḥ | indraḥ
Van Nooten & Holland (2nd ed.): yásyā́švāsaḥ pradíši yásya gā́vo yásya grā́mā yásya víšve ráthāsaḥ
yáḥ sū́=r<i>yaṃ yá uṣásaṃ jajā́=na yó apā́=ṃ netā́ sá janāsa índraḥ [buggy OCR; check source]
Griffith: He under whose supreme control are horses, all chariots, and the villages, and cattle;
He who gave being to the Sun and Morning, who leads the waters, He, O men, is Indra.
Geldner: Unter dessen Befehl die Rosse, die Rinder, die Dorfmannschaften und alle Wagen stehen, der die Sonne, die Morgenröte erschaffen hat, der der Leiter der Gewässer - der, ihr Leute, ist Indra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search