Rig-Veda 2.012.08

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yáṃ krándasī saṃyatī́ vihváyete      yám krándasī+_ = saṃyatī́+_ vihváyete?_      M        —   —◡—   —◡—   —◡——   (11)
b.     páre ávara ubháyā amítrāḥ      páre-_ ávare-_ = ubháyāḥ } amítrāḥ      M        ◡◡   ◡◡◡   ◡◡◡   ◡——   (11)
c.     samānáṃ cid rátham ātasthivā́ṃsā      samānám cit = rátham ātasthivā́ṃsā      M        ◡——   —   ◡◡   ——◡——   (11)
d.     nā́nā havete sá janāsa índraḥ      nā́nā havete?_ = sá janāsaḥ índraḥ      M        ——   ◡——   ◡   ◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yáṃ krándasī saṃyatī́ vihváyete páré 'vara ubháyā amítrāḥ
samānáṃ cid rátham ātasthivā́ṃsā nā́nā havete sá janāsa índraḥ
Pada-Pāṭha: yam | krandasī iti | saṃyatī itisam-yatī | vihvayeteitivi-hvayete | pare | avare | ubhayāḥ | amitrāḥ | samānam | cit | ratham | ātasthi-vāṃsā | nānā | haveteiti | saḥ | janāsaḥ | indraḥ
Van Nooten & Holland (2nd ed.): yáṃ krándasī saṃyatī́=vihváyete páre <á>vara ubháyā amítrāḥ
samānáṃ cid rátham ātasthivā́ṃsā nā́nā havete sá janāsa índraḥ [buggy OCR; check source]
Griffith: To whom two armies cry in close encounter, both enemies, the stronger and the weaker;
Whom two invoke upon one chariot mounted, each for himself, He, O ye men, is Indra.
Geldner: Den zwei Schlachthaufen, wenn sie aneinander geraten, anrufen, die beiderseitigen Feinde hüben und drüben - auch die zwei, die den gleichen Wagen bestiegen haben, rufen ihn jeder besonders an - der, ihr Leute, ist Indra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search