Rig-Veda 2.012.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yó radhrásya coditā́ yáḥ kṛšásya      yáḥ radhrásya = coditā́ yáḥ } kṛšásya      M        —   ——◡   —◡—   —   ◡—◡   (11)
b.     yó brahmáṇo nā́dhamānasya kīréḥ      yáḥ brahmáṇaḥ = nā́dhamānasya kīréḥ      M        —   —◡—   —◡——◡   ——   (11)
c.     yuktágrāvṇo yó avitā́ sušipráḥ      yuktágrāvṇaḥ = yáḥ avitā́ } sušipráḥ      M        ————   ◡   ◡◡—   ◡——   (11)
d.     sutásomasya sá janāsa índraḥ      sutásomasya = sá janāsaḥ índraḥ      M        ◡◡——◡   ◡   ◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yó radhrásya coditā́ yáḥ kṛšásya yó brahmáṇo nā́dhamānasya kīréḥ
yuktágrāvṇo yó 'vitā́ sušipráḥ sutásomasya sá janāsa índraḥ
Pada-Pāṭha: yaḥ | radhrasya | coditā | yaḥ | kṛšasya | yaḥ | brahmaṇaḥ | nādhamānasya | kīreḥ | yukta-grāvṇaḥ | yaḥ | avitā | su-šipraḥ | suta-somasya | saḥ | janāsaḥ | indraḥ
Van Nooten & Holland (2nd ed.): yó radhrásya coditā́ yáḥ kṛšásya yó brahmáṇo nā́dhamānasya kīṛ́ḥ
yuktágrāvṇo yó <a>vitā́=sušipráḥ sutásomasya sá janāsa índraḥ [buggy OCR; check source]
Griffith: Stirrer to action of the poor and lowly, of priest, of suppliant who sings his praises;
Who, fair-faced, favours him who presses Soma with stones made ready, He, O men, is Indra.
Geldner: Der dem Schwachen, der dem Kranken, der dem notleidenden armen Priester Mut macht, der dem beisteht, der die Presssteine in Gebrauch nimmt und Soma keltert, mit der schönen Trinkerlippe - der, ihr Leute, ist Indra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search