Rig-Veda 1.163.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     úpa prā́gāc chásanaṃ vājí' árvā      úpa prá agāt = šásanam vājī́?_ árvā      P        ◡—   ——   ◡◡—   —◡   ——   (11)
b.     devadrī́cā mánasā dī́dhiyānaḥ      devadrī́cā = mánasā dī́dhyānaḥ      P        ————   ◡◡—   —◡——   (11)
c.     ajáḥ puró nīyate nā́bhir asya      ajáḥ puráḥ = nīyate-_ nā́bhiḥ asya      P        ◡—   ◡—   —◡—   —◡   —◡   (11)
d.     ánu pašcā́t kaváyo yanti rebhā́ḥ      ánu pašcā́t = kaváyaḥ yanti rebhā́ḥ      P        ◡◡   ——   ◡◡—   —◡   ——   (11)

Labels:P: popular  
Aufrecht: úpa prā́gāc chásanaṃ vājy árvā devadrī́cā mánasā dī́dhyānaḥ
ajáḥ puró nīyate nā́bhir asyā́nu pašcā́t kaváyo yanti rebhā́ḥ
Pada-Pāṭha: upa | pra | agāt | šasanam | vājī | arvā | devadrīcā | manasā | dīdhyānaḥ | ajaḥ | puraḥ | nīyate | nābhiḥ | asya | anu | pašcāt | kavayaḥ | yanti | rebhāḥ
Van Nooten & Holland (2nd ed.): úpa prā́=gāc chásanaṃ vāj<ī́=> árvā devadrī́=cā mánasā dī́=dh<i>yānaḥ
ajáḥ puró nīyate nā́=bhir asy<a> <á>nu pašcā́=t kaváyo yanti rebhā́=ḥ [buggy OCR; check source]
Griffith: A body formed for flight hast thou, O Charger; swift as the wind in motion is thy spirit.
Thy horns are spread abroad in all directions: they move with restless beat in wildernesses.
Geldner: Er ist zur Schlachtung gegangen, der siegreiche Renner, mit gottwärts gerichtetem Gedanken sinnend. Der Bock wird vorausgeführt, seine Verwandtschaft. Die weisen Sänger wandeln hinterdrein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search