Rig-Veda 1.116.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     āsnó vṛ́kasya vártikām abhī́ke      āsnáḥ vṛ́kasya = vártikām } abhī́ke-_      M        ——   ◡—◡   —◡—   ◡——   (11)
b.     yuváṃ narā nāsatiyāmumuktam      yuvám narā = nāsatyā amumuktam      M        ◡—   ◡—   —◡◡—◡——   (11)
c.     utó kavím purubhujā yuváṃ ha      utá u+_ kavím = purubhujā } yuvám ha      M        ◡—   ◡—   ◡◡◡—   ◡—   ◡   (11)
d.     kṛ́pamāṇam akṛṇutaṃ vicákṣe      kṛ́pamāṇam = akṛṇutam } vicákṣe-_      M        ◡◡—◡   ◡◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: āsnó vṛ́kasya vártikām abhī́ke yuváṃ narā nāsatyāmumuktam
utó kavím purubhujā yuváṃ ha kṛ́pamāṇam akṛṇutaṃ vicákṣe
Pada-Pāṭha: āsnaḥ | vṛkasya | vartikām | abhīke | yuvam | narā | nāsatyā | amumuktam | uto iti | kavim | puru-bhujā | yuvam | ha | kṛpamāṇam | akṛṇutam | vi-cakṣe
Van Nooten & Holland (2nd ed.): āsnó vṛ́kasya vártikām abhī́=ke yuváṃ narā nāsat<i>yāmumuktam
utó kavím purubhujā yuváṃ ha kṛ́pamāṇam akṛṇutaṃ vicákṣe [buggy OCR; check source]
Griffith: Ye heard the weakling's wife, as' twere an order, and gave to her a son Hiranyahasta.
Ye from the wolf's jaws, as ye stood together, set free the quail, O Heroes, O Nasatyas.
Geldner: Unmittelbar aus dem Rachen des Wolfes befreitet ihr Herren Nasatya's die Wachtel. Auch machtet ihr Vielnützende den jammernden Seher wieder sehend. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search