Rig-Veda 1.112.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhir ántakaṃ jásamānam ā́raṇe      yā́bhiḥ ántakam = jásamānam ā́raṇe?_      M        —◡   —◡—   ◡◡—◡   —◡—   (12)
b.     bhujyúṃ yā́bhir avyathíbhir jijinváthuḥ      bhujyúm yā́bhiḥ = avyathíbhiḥ } jijinváthuḥ      M        ——   —◡   —◡◡—   ◡—◡—   (12)
c.     yā́bhiḥ karkándhuṃ vayíyaṃ ca jínvathas      yā́bhiḥ karkándhum = vayyàm } ca jínvathaḥ      M        ——   ———   ◡◡—   ◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhir ántakaṃ jásamānam ā́raṇe bhujyúṃ yā́bhir avyathíbhir jijinváthuḥ
yā́bhiḥ karkándhuṃ vayya |ṃ ca jínvathas tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | antakam | jasamānam | āaraṇe | bhujyum | yābhiḥ | avyathi-bhiḥ | jijinvathuḥ | yābh iḥ | karkandhum | vayyam | ca | jinvathaḥ | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhir ántakaṃ jásamānam ā́raṇe bhujyúṃ yā́bhir avyathíbhir jijinváthuḥ
yā́=bhiḥ karkándhuṃ vay<í>yaṃ ca jínvathas tā́=bhir ū ṣú ūtíbhir ašvinā́=gatam [buggy OCR; check source]
Griffith: Wherewith ye rescued Antaka when languishing deep in the pit, and Bhujyu with unfailing help.
And comforted Karkandhu, Vayya, in their woe, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen ihr den in der Grube verschmachtenden Antaka, mit welchen nie irregehenden Hilfen ihr den Bhujyu erquickt habt, mit denen ihr den Karkandhu und Vayya erquicket - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search