Rig-Veda 1.112.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhiḥ šucantíṃ dhanasā́ṃ suṣaṃsádaṃ      yā́bhiḥ šucantím = dhanasā́m } suṣaṃsádam      M        ——   ◡——   ◡◡—   ◡—◡—   (12)
b.     taptáṃ gharmám omiyā́vantam átraye      taptám gharmám = omyā́vantam átraye-_      M        ——   —◡   —◡——◡   —◡—   (12)
c.     yā́bhiḥ pṛ́šnigum purukútsam ā́vataṃ      yā́bhiḥ pṛ́šnigum = purukútsam ā́vatam      M        ——   —◡—   ◡◡—◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhiḥ šucantíṃ dhanasā́ṃ suṣaṃsádaṃ taptáṃ gharmám omyā́vantam átraye
yā́bhiḥ pṛ́šnigum purukútsam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | šucanti | dhanasām | su-saṃsadam | taptam | gharmam | omyāvantam | atraye | yābhiḥ | pṛṣni-gum | puru-kutsam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́=bhiḥ šucantíṃ dhanasā́=ṃ suṣaṃsádaṃ taptáṃ gharmám om<i>yā́=vantam átraye
yā́bhiḥ pṛ́šnigum purukútsam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith ye gave Sucanti wealth and happy home, and made the fiery pit friendly for Atri's sake;
Wherewith ye guarded Purukutsa, Prsnigu, -- Come hither unto us, O Asvin;, with those aids.
Geldner: Mit denen ihr den Sucanti zu einem Schätzegewinner mit guter Gefolgschaft machtet und dem Atri gegen die heisse Glut ein Schutzmittel machtet, mit denen ihr dem Prisnigu, dem Purukutsa beistandet - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search