Rig-Veda 1.112.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhī rebháṃ nívṛtaṃ sitám adbhiyá      yā́bhiḥ rebhám = nívṛtam sitám adbhyáḥ      M        ——   ——   ◡◡—   ◡◡   —◡◡   (12)
b.     úd vándanam áirayataṃ súvar dṛšé      út vándanam = áirayatam } svàr dṛšé-_      M        —   —◡◡   —◡◡—   ◡—   ◡—   (12)
c.     yā́bhiḥ káṇvam prá síṣāsantam ā́vataṃ      yā́bhiḥ káṇvam = prá síṣāsantam ā́vatam      M        ——   ——   ◡   ◡——◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhī rebháṃ nívṛtaṃ sitám adbhyá úd vándanam áirayataṃ sva |r dṛšé
yā́bhiḥ káṇvam prá síṣāsantam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | rebham | ni-vṛtam | sitam | at-bhyaḥ | ut | vandanam | airayatam | svaḥ | dṛše | yābhiḥ | kaṇvam | pra | sisāsantam | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́=bhī rebháṃ nívṛtaṃ sitám adbh<i>yá úd vándanam áirayataṃ s<ú>var dṛšé
yā́bhiḥ káṇvam prá síṣāsantam ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith ye raised from waters, prisoned and fast bound, Rebha, and Vandana to look upon the light;
Wherewith ye succoured Kanva as he strove to win, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen ihr den gefangnen, gefesselten Rebha aus dem Wasser den Vandana herausholtet, um die Sonne wiederzusehen, mit denen ihr dem auf Verdienst ausgehenden Kanva weiterhalft - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search