Rig-Veda 1.089.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ā́ no bhadrā́ḥ krátavo yantu višváto      ā́ naḥ bhadrā́ḥ = krátavaḥ yantu višvátaḥ      M        —   —   ——   ◡◡—   —◡   —◡—   (12)
b.     ádabdhāso áparītāsa udbhídaḥ      ádabdhāsaḥ = áparītāsaḥ udbhídaḥ      M        ◡——◡   ◡◡——◡   —◡—   (12)
c.     devā́ no yáthā sádam íd vṛdhé ásann      devā́ḥ naḥ yáthā = sádam ít } vṛdhé-_ ásan      M        ——   —   ◡—   ◡◡   —   ◡◡   ◡—   (12)
d.     áprāyuvo rakṣitā́ro divé-dive      áprāyuvaḥ = rakṣitā́raḥ } divé-dive-_      M        ——◡—   —◡——   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: ā́ no bhadrā́ḥ krátavo yantu višvátó 'dabdhāso áparītāsa udbhídaḥ
devā́ no yáthā sádam íd vṛdhé ásann áprāyuvo rakṣitā́ro divé dive
Pada-Pāṭha: ā | naḥ | bhadrāḥ | kratavaḥ | yantu | višvataḥ | adabdhāsaḥ | apari-itāsaḥ | ut-bhidaḥ | devāḥ | naḥ | yathā | sadam | it | vṛdhe | asan | apra-āyuvaḥ | rakṣitāraḥ | dive--dive
Van Nooten & Holland (2nd ed.): ā́=no bhadrā́=ḥ krátavo yantu višváto <á>dabdhāso áparītāsa udbhídaḥ
devā́ no yáthā sádam íd vṛdhé ásann áprāyuvo rakṣitā́ro divé-dive [buggy OCR; check source]
Griffith: MAY powers auspicious come to us from every side, never deceived, unhindered, and victorious,
That the Gods ever may be with us for our gain, our guardians day by day unceasing in their care.
Geldner: Gute Gedanken sollen uns von allen Seiten kommen, unbeirrte, unerreichte, durchschlagende, auf dass die Götter uns immerdar zum Segen seien und unablässige Beschützer Tag für Tag. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search