Rig-Veda 7.052.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ādityā́so áditayaḥ siyāma      ādityā́saḥ = áditayaḥ } syāma      M        ———◡   ◡◡◡—   ◡—◡   (11)
b.     pū́r devatrā́ vasavo martiyatrā́      pū́ḥ devatrā́ = vasavaḥ martyatrā́      M        —   ———   ◡◡—   —◡——   (11)
c.     sánema mitrāvaruṇā sánanto      sánema mitrā =varuṇā } sánantaḥ      M        ◡—◡   ——◡◡—   ◡——   (11)
d.     bhávema dyāvāpṛthivī bhávantaḥ      bhávema dyāvā =pṛthivī+_ } bhávantaḥ      M        ◡——   ——◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: ādityā́so áditayaḥ syāma pū́r devatrā́ vasavo martyatrā́
sánema mitrāvaruṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ
Pada-Pāṭha: ādityāsaḥ | aditayaḥ | syāma | pūḥ | deva-trā | vasavaḥ | martya-trā | sanema | mitrāvaruṇā | sanantaḥ | bhavema | dyāvāpṛthivī | bhavantaḥ
Van Nooten & Holland (2nd ed.): ādityā́=so áditayaḥ s<i>yāma pū́=r devatrā́=vasavo mart<i>yatrā́=
sánema mitrāvaruṇā sánanto bhávema dyāvāpṛthivī bhávantaḥ [buggy OCR; check source]
Griffith: MAY we be free from every bond, Adityas! a castle among Gods and men, ye Vasus.
Winning, may we win Varuna and Mitra, and, being, may we be, O Earth and Heaven.
Geldner: Wir wollen schuldlos wie die Aditya's sein; eine Burg sei uns bei Göttern, bei Menschen, ihr Vasu' s. Diese gewinnend möchten wir gewinnen, Mitra und Varuna; wir möchten Gedeihende sein, Himmel und Erde! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search