Rig-Veda 5.046.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá tyé naḥ párvatāsaḥ sušastáyaḥ      utá tyé?_ naḥ = párvatāsaḥ } sušastáyaḥ      M        ◡—   —   —   —◡——   ◡—◡—   (12)
b.     sudītáyo nadíyas trā́maṇe bhuvan      sudītáyaḥ = nadyàḥ trā́maṇe?_ bhuvan      M        ◡—◡—   ◡◡—   —◡—   ◡—   (12)
c.     bhágo vibhaktā́ šávasā́vasā́ gamad      bhágaḥ vibhaktā́ = šávasā ávasā ā́ gamat      M        ◡—   ◡——   ◡◡—◡—   ◡—   (12)
d.     uruvyácā áditiḥ šrotu me hávam      uruvyácāḥ = áditiḥ šrotu me-_ hávam      M        ◡—◡◡   ◡◡—   —◡   —   ◡—   (12)

Labels:M: genre M  
Aufrecht: utá tyé naḥ párvatāsaḥ sušastáyaḥ sudītáyo nadya |s trā́maṇe bhuvan
bhágo vibhaktā́ šávasā́vasā́ gamad uruvyácā áditiḥ šrotu me hávam
Pada-Pāṭha: uta | tye | naḥ | parvatāsaḥ | su-šastayaḥ | su-dītayaḥ | nadyaḥ | trāmaṇe | bhuvan | bhagaḥ | vi-bhaktā | šavasā | avasā | ā | gamat | uru-vyacāḥ | aditiḥ | šrotu | me | havam
Van Nooten & Holland (2nd ed.): utá tyé naḥ párvatāsaḥ sušastáyaḥ sudītáyo nad<í>yas trā́=maṇe bhuvan
bhágo vibhaktā́ šávasā́vasā́ gamad uruvyácā áditiḥ šrotu me hávam [buggy OCR; check source]
Griffith: And may the Mountains famed in noble eulogies, and the fair-gleaming Rivers keep us safe from harm.
May Bhaga the Dispenser come with power and grace, and far-pervading Aditi listen to my call.
Geldner: Auch jene gelobten Berge und die glänzenden Flüsse mögen uns zum Schutze sein. Bhaga, der Austeiler, komme mit Macht und Gnade; die geräumige Aditi soll meinen Ruf erhören! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search