Rig-Veda 10.092.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     rébhad átra janúṣā pū́rvo áňgirā      rébhat átra = janúṣā pū́rvaḥ áňgirāḥ      M        —◡   —◡   ◡◡—   —◡   —◡—   (12)
b.     grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám      grā́vāṇaḥ ūrdhvā́ḥ = abhí cakṣuḥ adhvarám      M        ——◡   —◡   ◡◡   —◡   —◡—   (12)
c.     yébhir víhāyā ábhavad vicakṣaṇáḥ      yébhiḥ víhāyāḥ = ábhavat } vicakṣaṇáḥ      M        ——   ◡—◡   ◡◡—   ◡—◡—   (12)
d.     pā́thaḥ sumékaṃ svádhitir vánanvati      pā́thaḥ sumékam = svádhitiḥ } vánanvati      M        ——   ◡——   ◡◡—   ◡—◡◡   (12)

Labels:M: genre M  
Aufrecht: rébhad átra janúṣā pū́rvo áňgirā grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám
yébhir víhāyā ábhavad vicakṣaṇáḥ pā́thaḥ sumékaṃ svádhitir vánanvati
Pada-Pāṭha: rebhat | atra | januṣā | pūrvaḥ | aňgirāḥ | grāvāṇaḥ | ūrdhvāḥ | abhi | cakṣuḥ | adhvaram | yebhiḥ | vi-hāyāḥ | abhavat | vi-cakṣaṇaḥ | pāthaḥ | su-mekam | sva-dhitiḥ | vanan-vati
Van Nooten & Holland (2nd ed.): ṛ́bhad átra janúṣā pū́rvo áňgirā grā́vāṇa ūrdhvā́ abhí cakṣur adhvarám
yébhir víhāyā ábhavad vicakṣaṇáḥ pā́thaḥ sumékaṃ svádhitir vánanvati [buggy OCR; check source]
Griffith: By reason of his birth here Angiras first sang: the pressing-stones upraised bebeld the sacrifice-
The stones through which the Sage became exceeding vast, and the sharp axe obtains in fight the beauteous place.
Geldner: Es sang hier von Geburt an der frühere Angiras. Die aufgerichteten Presssteine schauen nach dem Opfer, durch die der Weitschauende zu voller Kraft kam. Fest steht der Zufluchtsort; die Axt ist bei einem Holzbesitzenden. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search