Rig-Veda 10.093.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     máhi dyāvāpṛthivī bhūtam urvī́      máhi dyāvā =pṛthivī+_ bhūtam urvī́+_      MU        ◡—   ——◡◡—   —◡   ——   (11)
b.     nā́rī yahvī́ ná ródasī sádaṃ naḥ      nā́rī+_ yahvī́+_ ná+_ = ródasī+_ } sádam naḥ      MU        ——   ——   ◡   —◡—   ◡—   —   (11)
c.     tébhir naḥ pātaṃ sáhyasa      tébhiḥ naḥ pātam sáhyasaḥ      MU        ——   —   ——   —◡◡   (8)
d.     ebhír naḥ pātaṃ šūṣáṇi      ebhíḥ naḥ pātam šūṣáṇi      MU        ——   —   ——   —◡◡   (8)

Labels:M: genre M   U: uneven lyric  
Aufrecht: máhi dyāvāpṛthivī bhūtam urvī́ nā́rī yahvī́ ná ródasī sádaṃ naḥ
tébhir naḥ pātaṃ sáhyasa ebhír naḥ pātaṃ šūṣáṇi
Pada-Pāṭha: mahi | dyāvāpṛthivī iti | bhūtam | urvī iti | nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ | tebhiḥ | naḥ | pātam | sahyasaḥ | ebhiḥ | naḥ | pātam | šūṣaṇi
Van Nooten & Holland (2nd ed.): máhi dyāvāpṛthivī bhūtam urvī́ nā́rī yahvī́ ná ródasī sádaṃ naḥ
tébhir naḥ pātaṃ sáhyasa ebhír naḥ pātaṃ šūṣáṇi [buggy OCR; check source]
Griffith: MIGHTY are ye, and far-extended, Heaven and Earth: both Worlds are evermore to us like two young Dames.
Guard us thereby from stronger foe; guard us hereby to give us strength.
Geldner: Seid recht weit, Himmel und Erde! Immer erscheinen uns die beiden Rodasi wie zwei jüngste Frauen. Mit diesen schützet uns vor einem Gewaltigeren, mit ihnen schützet uns, um überlegen zu sein! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search