Rig-Veda 3.038.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ásūta pū́rvo vṛṣabhó jiyā́yān      ásūta pū́rvaḥ = vṛṣabháḥ } jyā́yān      M        ◡—◡   ——   ◡◡—   ◡——   (11)
b.     imā́ asya šurúdhaḥ santi pūrvī́ḥ      imā́ḥ asya = šurúdhaḥ santi pūrvī́ḥ      M        ◡◡   —◡   ◡◡—   —◡   ——   (11)
c.     dívo napātā vidáthasya dhībhíḥ      dívaḥ napātā = vidáthasya dhībhíḥ      M        ◡—   ◡——   ◡◡—◡   ——   (11)
d.     kṣatráṃ rājānā pradívo dadhāthe      kṣatrám rājānā = pradívaḥ } dadhāthe?_      M        ——   ———   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: ásūta pū́rvo vṛṣabhó jyā́yān imā́ asya šurúdhaḥ santi pūrvī́ḥ
dívo napātā vidáthasya dhībhíḥ kṣatráṃ rājānā pradívo dadhāthe
Pada-Pāṭha: asūta | pūrvaḥ | vṛṣabhaḥ | jyāyān | imāḥ | asya | šurudhaḥ | santi | pūrvīḥ | d ivaḥ | napātā | vidathasya | dhībhiḥ | kṣatram | rājānā | pra-divaḥ | dadhātheiti
Van Nooten & Holland (2nd ed.): sūta pū́=rvo vṛṣabhó j<i>yā́=yān imā́=asya šuṛ́dhaḥ santi pūrvī́=ḥ
dívo napātā vidáthasya dhībhíḥ kṣatráṃ rājānā pradívo dadhāthe [buggy OCR; check source]
Griffith: First the more ancient Bull engendered offspring; these are his many draughts that lent him vigour.
From days of old ye Kings, two Sons of Heaven, by hymns of sacrifice have won dominion.
Geldner: Der ältere Bulle gebar als erster; diese seine Erfolge sind zahlreich. Ihr beiden Enkel des Himmels, ihr Könige, übet im Geiste der Weisheit von jeher die Herrschaft aus. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search