Rig-Veda 3.038.04

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ātíṣṭhantam pári víšve abhūṣañ      ātíṣṭhantam = pári víšve?_ } abhūṣan      M        ————   ◡◡   —◡   ◡——   (11)
b.     chríyo vásānaš carati svárociḥ      šríyaḥ vásānaḥ = carati } svárociḥ      M        ◡—   ◡——   ◡◡—   ◡——   (11)
c.     mahát tád vṛ́ṣṇo ásurasya nā́ma      mahát tát vṛ́ṣṇaḥ = ásurasya nā́ma      M        ◡—   —   —◡   ◡◡—◡   —◡   (11)
d.     ā́ višvárūpo amṛ́tāni tasthau      ā́ višvárūpaḥ = amṛ́tāni tasthau      M        —   —◡—◡   ◡◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: ātíṣṭhantam pári víšve abhūṣañ chríyo vásānaš carati svárociḥ
mahát tád vṛ́ṣṇo ásurasya nā́mā́ višvárūpo amṛ́tāni tasthau
Pada-Pāṭha: ātiṣṭhantam | pari | višve | abhūṣan | šriyaḥ | vasānaḥ | carati | sva-rociḥ | mahat | tat | vṛṣṇaḥ | asurasya | nāma | ā | višva-rūpaḥ | amṛtāni | tasthau
Van Nooten & Holland (2nd ed.): ātíṣṭhantam pári víšve abhūṣañ chríyo vásānaš carati svárociḥ
mahát tád vṛ́ṣṇo ásurasya nā́=m<a> ā́=višvárūpo amṛ́tāni tasthau [buggy OCR; check source]
Griffith: Even as he mounted up they all adorned him: self-luminous he travels clothed in splendour.
That is the Bull' s, the Asura's mighty figure: he, omniform, hath reached the eternal waters.
Geldner: Alle umringten ihn, als er den Wagen bestieg. Seine Herrlichkeiten anlegend wandelt der Selbsterleuchtende. Dies ist der grosse Name des Bullen Asura: als Visvarupa Allgestaltig hat er unsterbliche Namen angenommen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search