Rig-Veda 10.128.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     dhātā́ dhātṝṇā́m bhúvanasya yás pátir      dhātā́ dhātṝṇā́m = bhúvanasya yáḥ pátiḥ      P        ——   ———   ◡◡—◡   —   ◡—   (12)
b.     deváṃ trātā́ram abhimātiṣāhám      devám trātā́ram = abhimātiṣāhám      P        ——   ——◡   ◡◡—◡——   (11)
c.     imáṃ yajñám ašvínobhā́ bṛ́haspátir      imám yajñám = ašvínā ubhā́ } bṛ́haspátiḥ      P        ◡—   —◡   —◡——   ◡—◡—   (12)
d.     devā́ḥ pāntu yájamānaṃ niarthā́t      devā́ḥ pāntu = yájamānam } nyarthā́t      P        ——   —◡   ◡◡——   ◡——   (11)

Labels:P: popular  
Aufrecht: dhātā́ dhātṝṇā́m bhúvanasya yás pátir deváṃ trātā́ram abhimātiṣāhám
imáṃ yajñám ašvínobhā́ bṛ́haspátir devā́ḥ pāntu yájamānaṃ nyarthā́t
Pada-Pāṭha: dhātā | dhātṝṇām | bhuvanasya | yaḥ | patiḥ | devam | trātāram | abhimāti-saham | imam | yajñam | ašvinā | ubhā | bṛhaspatiḥ | devāḥ | pāntu | yajamānam | ni-arthāt
Van Nooten & Holland (2nd ed.): dhātā́ dhātṝṇā́m bhúvanasya yás pátir deváṃ trātā́ram abhimātiṣāhám
imáṃ yajñám ašvínobhā́=bṛ́haspátir devā́=ḥ pāntu yájamānaṃ n<i>arthā́=t [buggy OCR; check source]
Griffith: Lord of the world, Creator of creators the saviour God who overcomes the foeman.
May Gods, Brhaspati, both Asvins shelter from ill thii sacrifice and sacrificer.
Geldner: Der der Schöpfer der Schöpfer, der Welt Gebieter ist, den Gott Schützer, der die Anschläge bemeistert, rufe ich. Beide Asvin, Brihaspati sollen dies Opfer, die Götter den Opfernden vor Misserfolg behüten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search