Rig-Veda 10.090.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     brāhmaṇò 'sya múkham āsīd      brāhmaṇáḥ asya múkham āsīt      PE        —◡—   ◡   ◡◡   ——   (8)
b.     bāhū́ rājaníyaḥ kṛtáḥ      bāhū́+_ rājanyàḥ kṛtáḥ      PE        ——   —◡◡—   ◡—   (8)
c.     ūrū́ tád asya yád váišyaḥ      ūrū́+_ tát asya yát váišyaḥ      PE        ——   ◡   —◡   —   ——   (8)
d.     padbhyā́ṃ šūdró ajāyata      padbhyā́m šūdráḥ ajāyata      PE        ——   —◡   ◡—◡◡   (8)

Labels:E: epic anuṣṭubh   P: popular  
Aufrecht: brāhmaṇo | 'sya múkham āsīd bāhū́ rājanya |ḥ kṛtáḥ
ūrū́ tád asya yád váišyaḥ padbhyā́ṃ šūdró ajāyata
Pada-Pāṭha: brāhmaṇaḥ | asya | mukham | āsīt bāhū iti | rājanyaḥ | kṛtaḥ | ūrū iti | tat | asya | yat | vaišyaḥ | pat-bhyām | šūdraḥ | ajāyata
Van Nooten & Holland (2nd ed.): brāhmaṇò 'sya múkham āsīd bāhū́=rājan<í>yaḥ kṛtáḥ
ūrū́ tád asya yád váišyaḥ padbhyā́ṃ šūdró ajāyata [buggy OCR; check source]
Griffith: The Brahman was his mouth, of both his arms was the Rajanya made.
His thighs became the Vaisya, from his feet the Sudra was produced.
Geldner: Sein Mund ward zum Brahmanen, seine beiden Arme wurden zum Rajanya gemacht, seine beiden Schenkel zum Vaisya, aus seinen Füssen entstand der Sudra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search