Rig-Veda 10.063.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     víšvā hí vo namasíyāni vándiyā      víšvā hí vaḥ = namasyā̀ni vándyā      M        ——   ◡   —   ◡◡◡—◡   —◡—   (12)
b.     nā́māni devā utá yajñíyāni vaḥ      nā́māni devāḥ = utá yajñíyāni vaḥ      M        ——◡   —◡   ◡◡   —◡—◡   —   (12)
c.     yé sthá jātā́ áditer adbhiyás pári      yé?_ sthá jātā́ḥ = áditeḥ adbhyáḥ pári      M        —   ◡   —◡   ◡◡—   —◡—   ◡◡   (12)
d.     yé pṛthivyā́s té ma ihá šrutā hávam      yé?_ pṛthivyā́ḥ = té?_ me-_ ihá } šrutā+ hávam      M        —   ◡——   —   ◡   ◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: víšvā hí vo namasyāā |ni vándyā nā́māni devā utá yajñíyāni vaḥ
yé sthá jātā́ áditer adbhyás pári yé pṛthivyā́s té ma ihá šrutā hávam
Pada-Pāṭha: višvā | hi | vaḥ | namasyāni | vandyā | nāmāni | devāḥ | uta | yajñiyāni | vaḥ | ye | stha | jātāḥ | aditeḥ | at-bhyaḥ | pari | ye | pṛthivyāḥ | te | me | iha | šruta | havam
Van Nooten & Holland (2nd ed.): víšvā hí vo namas<í>yāni vánd<i>yā nā́=māni devā utá yajñíyāni vaḥ
yé sthá jātā́=áditer adbh<i>yás pári yé pṛthivyā́=s té ma ihá šrutā hávam [buggy OCR; check source]
Griffith: For worthy of obeisance, Gods, are all your names, worthy of adoration and of sacrifice.
Ye who were born from waters, and from Aditi, and from the earth, do ye here listen to my call.
Geldner: Denn alle eure Namen sind ehrwürdig, lobwürdig, ihr Götter, und anbetungswert. Die ihr von der Aditi abstammet, vom Wasser, die ihr von der Erde, erhöret hier meinen Ruf! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search