Rig-Veda 8.026.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yó vāṃ yajñébhir ā́vṛto      yáḥ vām yajñébhiḥ ā́vṛtaḥ      M        —   —   ——◡   —◡—   (8)
b.     ádhivastrā vadhū́r iva      ádhivastrā vadhū́ḥ iva      M        ◡◡——   ◡—   ◡◡   (8)
c.     saparyántā šubhé cakrāte ašvínā      saparyántā = šubhé-_ cakrāte?_ ašvínā      M        ◡———   ◡—   ——◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: yó vāṃ yajñébhir ā́vṛtó 'dhivastrā vadhū́r iva
saparyántā šubhé cakrāte ašvínā
Pada-Pāṭha: yaḥ | vām | yajñebhiḥ | āvṛtaḥ | adhi-vastrā | vadhūḥ-iva | saparyantā | šubhe | cakrāteiti | ašvinā
Van Nooten & Holland (2nd ed.): yó vāṃ yajñébhir ā́=vṛto <á>dhivastrā vadhū́=r iva
saparyántā šubhé cakrāte ašvínā [buggy OCR; check source]
Griffith: Him whom your sacrifices clothe, even as a woman with her robe,
The Asvins help to glory honouring him well.
Geldner: Der ganz von eurer Verehrung angetan ist wie eine mit Kleidern bedeckte Frau, ihn ehren die Asvin und haben ihm zur Pracht verholfen; [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search