Rig-Veda 8.026.12

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yuvā́dattasya dhiṣṇiyā      yuvā́dattasya dhiṣṇyā      M        ◡———◡   —◡—   (8)
b.     yuvā́nītasya sūríbhiḥ      yuvā́nītasya sūríbhiḥ      M        ◡———◡   —◡—   (8)
c.     áhar-ahar vṛṣaṇa máhya šikṣatam      áhar-ahar = vṛṣaṇā máhyam šikṣatam      M        ◡◡◡—   ◡◡◡   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: yuvā́dattasya dhiṣṇyā yuvā́nītasya sūríbhiḥ
áhar ahar vṛṣaṇa máhyaṃ šikṣatam
Pada-Pāṭha: yuvādattasya | dhiṣṇyā | yuvānītasya | sūri-bhiḥ | ahaḥ-ahaḥ | vṛṣaṇā | mahyam | šikṣatam
Van Nooten & Holland (2nd ed.): yuvā́=dattasya dhiṣṇ<i>yā yuvā́=nītasya sūríbhiḥ
áhar-ahar vṛṣaṇa máhya@ šikṣatam [buggy OCR; check source]
Griffith: Gods whom we yearn for, of your gifts, of what ye bring to us, bestow
By princes' hands on me, ye Mighty, day by day.
Geldner: Von dem von euch geschenkten, ihr......., von dem von euch zugewendeten Reichtum denket mir Tag für Tag durch die freigebigen Herren etwas zu, ihr Bullen! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search