Rig-Veda 6.070.01

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ghṛtávatī bhúvanānām abhišríyā      ghṛtávatī+_ = bhúvanānām } abhišríyā      M        ◡◡◡—   ◡◡——   ◡—◡—   (12)
b.     urvī́ pṛthvī́ madhudúghe supéšasā      urvī́+_ pṛthvī́+_ = madhudúghe?_ } supéšasā      M        ——   ——   ◡◡◡—   ◡—◡—   (12)
c.     dyā́vāpṛthivī́ váruṇasya dhármaṇā      dyā́vāpṛthivī́+_ = váruṇasya dhármaṇā      M        ——◡◡—   ◡◡—◡   —◡—   (12)
d.     víṣkabhite ajáre bhū́riretasā      víṣkabhite+_ = ajáre+_ bhū́riretasā      M        —◡◡◡   ◡◡—   —◡—◡—   (12)

Labels:M: genre M  
Aufrecht: ghṛtávatī bhúvanānām abhišríyorvī́ pṛthvī́ madhudúghe supéšasā
dyā́vāpṛthivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́riretasā
Pada-Pāṭha: ghṛtavatī itighṛta-vatī | bhuvanānām | abhi-šriyā | urvī | pṛthvī iti | madhudugheitimadhu-dughe | su-pešasā | dyāvāpṛthivī iti | varuṇasya | dharmaṇā | viskabhiteitivi-skabhite | ajareiti | bhūri-retasā
Van Nooten & Holland (2nd ed.): ghṛtávatī bhúvanānām abhišríy<ā> <u>rvī́=pṛthvī́=madhudúghe supéšasā
dyā́vāpṛthivī́ váruṇasya dhármaṇā víṣkabhite ajáre bhū́riretasā [buggy OCR; check source]
Griffith: FILLED full of fatness, compassing all things that be, wide, spacious, dropping meath, beautiful in their form,
The Heaven and the Earth by Varuna's decree, unwasting, rich in germs, stand parted each from each.
Geldner: Die beiden schmalzreichen überherrlichen der Wesen, die weiten, breiten, Honig spendenden, schöngeschmückten Himmel und Erde sind nach des Varuna Verordnung auseinandergestemmt, alterlos, samenreich. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search