Rig-Veda 6.050.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá no áhir budhníyaḥ šṛṇotu      utá naḥ áhiḥ = budhnyàḥ } šṛṇotu      M        ◡◡   ◡   ◡—   —◡—   ◡—◡   (11)
b.     ajá ékapāt pṛthivī́ samudráḥ      ajáḥ ékapāt = pṛthivī́?_ } samudráḥ      M        ◡◡   —◡—   ◡◡—   ◡——   (11)
c.     víšve devā́ ṛtāvṛ́dho huvānā́      víšve?_ devā́ḥ = ṛtāvṛ́dhaḥ } huvānā́ḥ      M        ——   —◡   ◡—◡—   ◡——   (11)
d.     stutā́ mántrāḥ kavišastā́ avantu      stutā́ḥ mántrāḥ = kavišastā́ḥ } avantu      M        ◡—   ——   ◡◡—◡   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: utá nó 'hir budhnya |ḥ šṛṇotv ajá ékapāt pṛthivī́ samudráḥ
víšve devā́ ṛtāvṛ́dho huvānā́ stutā́ mántrāḥ kavišastā́ avantu
Pada-Pāṭha: uta | naḥ | ahiḥ | budhnyaḥ | šṛṇotu | ajaḥ | eka-pāt | pṛthivī | samudraḥ | višve | devāḥ | ṛta-vṛdhaḥ | huvānāḥ | stutāḥ | mantrāḥ | kavi-šastāḥ | avantu
Van Nooten & Holland (2nd ed.): utá no <á>hir budhn<í>yaḥ šṛṇot<u> ajá ékapāt pṛthivī́=samudráḥ
víšve devā́ ṛtāvṛ́dho huvānā́ stutā́ mántrāḥ kavišastā́ avantu [buggy OCR; check source]
Griffith: May Aja-Ekapad and Ahibudhnya, and Earth and Ocean hear our invocation;
All Gods who strengthen Law, invoked and lauded, and holy texts uttered by sages, help us.
Geldner: Auch der Drache der Tiefe soll uns hören, der ungeborene Einfuss, die Erde, das Meer. Alle Götter, die Mehrer der Wahrheit, die geladenen, die von den Sehern gesprochenen Dichterworte, sollen gepriesen ihre Gunst schenken. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search