Rig-Veda 6.050.15

SaṃhitāSāša-PāṭhaLabels    Parse
a.     evā́ nápāto máma tásya dhībhír      evā́+ nápātaḥ = máma tásya dhībhíḥ      M        ——   ◡——   ◡◡   —◡   ——   (11)
b.     bharádvājā abhí arcanti arkáiḥ      bharádvājāḥ = abhí arcanti arkáiḥ      M        ◡——◡   ◡◡   ——◡   ——   (11)
c.     gnáa hutā́so vásavo ádhṛṣṭā      gnā́ḥ hutā́saḥ = vásavaḥ } ádhṛṣṭāḥ      M        ◡◡   ◡——   ◡◡◡   ◡——   (11)
d.     víšve stutā́so bhuutā yajatrāḥ      víšve?_ stutā́saḥ = bhūtā+ } yajatrāḥ      M        ——   ◡——   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: evā́ nápāto máma tásya dhībhír bharádvājā abhy a |rcanty arkáiḥ
gnā́ hutā́so vásavó 'dhṛṣṭā víšve stutā́so bhūtā yajatrāḥ
Pada-Pāṭha: eva | napātaḥ | mama | tasya | dhībhiḥ | bharat-vājāḥ | abhi | arcanti | arkaiḥ | gnāḥ | hutāsaḥ | vasavaḥ | adhṛṣṭāḥ | višve | stutāsaḥ | bhūta | yajatrāḥ
Van Nooten & Holland (2nd ed.): evā́=nápāto máma tásya dhībhír bharádvājā abh<í> arcant<i> arkáiḥ
gnáa hutā́=so vásavo <á>dhṛṣṭā víšve stutā́=so bhuutā yajatrāḥ [buggy OCR; check source]
Griffith: So with my thoughts and hymns of praise the children of Bharadvaja sing aloud to please you.
The Dames invoked, and the resistless Vasus, and all ye Holy Ones have been exalted.
Geldner: Also lobsingen die Enkel von mir, die Bharadvaja' s, mit Gedichten und Lobgesängen. Die Götterfrauen, die unantastbaren Vasu' s, denen geopfert wird, ihr Opferwürdigen alle seid gepriesen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search