Rig-Veda 5.063.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     samrā́jāv asyá bhúvanasya rājatho      samrā́jau asyá = bhúvanasya rājathaḥ      M        ———   —◡   ◡◡—◡   —◡—   (12)
b.     mítrāvaruṇā vidáthe suvardṛ́šā      mítrāvaruṇā = vidáthe?_ } svardṛ́šā      M        ——◡◡—   ◡◡—   ◡—◡—   (12)
c.     vṛṣṭíṃ vāṃ rā́dho amṛtatvám īmahe      vṛṣṭím vām rā́dhaḥ = amṛtatvám īmahe-_      M        ——   —   —◡   ◡◡—◡   —◡—   (12)
d.     dyā́vāpṛthivī́ ví caranti tanyávaḥ      dyā́vāpṛthivī́+_ = ví caranti tanyávaḥ      M        ——◡◡—   ◡   ◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: samrā́jāv asyá bhúvanasya rājatho mítrāvaruṇā vidáthe svardṛ́šā
vṛṣṭíṃ vāṃ rā́dho amṛtatvám īmahe dyā́vāpṛthivī́ ví caranti tanyávaḥ
Pada-Pāṭha: sam-rājau | asya | bhuvanasya | rājathaḥ | mitrāvaruṇā | vidathe | svaḥ-dṛšā | vṛṣṭim | vām | rādhaḥ | amṛta-tvam | īmahe | dyāvāpṛthivī iti | vi | caranti | tanyavaḥ
Van Nooten & Holland (2nd ed.): samrā́=jāv asyá bhúvanasya rājatho mítrāvaruṇā vidáthe s<u>vardṛ́šā
vṛṣṭíṃ vāṃ rā́dho amṛtatvám īmahe dyā́vāpṛthivī́ ví caranti tanyávaḥ [buggy OCR; check source]
Griffith: This world's imperial Kings, O Mitra-Varuna, ye rule in holy synod, looking on the light.
We pray for rain, your boon, and immortality. Through heaven and over earth the thunderers take their way.
Geldner: Als Allherrscher herrschet ihr über diese Welt, Mitra und Varuna, in Weisheit, durch die Sonne sehend. Wir bitten um eure Gabe, um Regen und Unsterblichkeit. Die Donner gehen über Himmel und Erde hin. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search