Rig-Veda 5.062.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yád báṃhiṣṭhaṃ nā́tivídhe sudānū      yát báṃhiṣṭham = ná ativídhe?_ } sudānū+_      M        —   ———   —◡◡—   ◡——   (11)
b.     ácchidraṃ šárma bhuvanasya gopā      ácchidram šárma = bhuvanasya gopā      M        ———   —◡   ◡◡—◡   ——   (11)
c.     téna no mitrāvaruṇāv aviṣṭaṃ      téna naḥ mitrā =varuṇau } aviṣṭam      M        —◡   —   ——◡◡—   ◡——   (11)
d.     síṣāsanto jigīvā́ṃsaḥ siyāma      síṣāsantaḥ = jigīvā́ṃsaḥ } syāma      M        ◡———   ◡———   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: yád báṃhiṣṭhaṃ nā́tivídhe sudānū áchidraṃ šárma bhuvanasya gopā
téna no mitrāvaruṇāv aviṣṭaṃ síṣāsanto jigīvā́ṃsaḥ syāma
Pada-Pāṭha: yat | baṃhiṣṭham | na | ati-vidhe | sudānūitisu-dānū | acchidram | šarma | bhuvanasya | gopā | tena | naḥ | mitrāvaruṇau | aviṣṭam | sisāsantaḥ | jigīvāṃsaḥ | syāma
Van Nooten & Holland (2nd ed.): yád báṃhiṣṭhaṃ nā́=tivídhe sudānū áchidraṃ šárma bhuvanasya gopā
téna no mitrāvaruṇāv aviṣṭaṃ síṣāsanto jigīvā́=ṃsaḥ s<i>yāma [buggy OCR; check source]
Griffith: Bountiful guardians of the world! the shelter that is impenetrable, strongest, flawless,
Aid us with that, O Varuna and Mitra, and when we long to win may we be victors.
Geldner: Was der dichteste lückenlose Schild ist, der nicht zu durchschiessen ist, ihr gabenschönen Hirten der Welt, mit dem beschirmet uns, Mitra und Varuna! Wenn wir auf Gewinn ausgehen, möchten wir die Sieger sein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search