Rig-Veda 1.155.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     duvé íd asya krámaṇe suvardṛ́šo      dvé+_ ít asya = krámaṇe+_ } svardṛ́šaḥ      M        ◡◡   ◡   ——   ◡◡—   ◡—◡—   (12)
b.     abhikhyā́ya | mártiyo bhuraṇyati      abhikhyā́ya = mártyaḥ bhuraṇyati      M        ◡——◡   |   —◡—   ◡—◡◡   (12)
c.     tṛtī́yam asya nákir ā́ dadharṣati      tṛtī́yam asya = nákiḥ ā́ } dadharṣati      M        ◡—◡   —◡   ◡◡   —   ◡—◡◡   (12)
d.     váyaš caná patáyantaḥ patatríṇaḥ      váyaḥ caná = patáyantaḥ } patatríṇaḥ      M        ◡—   ◡◡   ◡◡——   ◡—◡—   (12)

Labels:M: genre M  
Aufrecht: dvé íd asya krámaṇe svardṛ́šo 'bhikhyā́ya mártyo bhuraṇyati
tṛtī́yam asya nákir ā́ dadharṣati váyaš caná patáyantaḥ patatríṇaḥ
Pada-Pāṭha: dve iti | it | asya | kramaṇeiti | svaḥ-dṛšaḥ | abhi-khyāya | martyaḥ | bhuraṇyati | tṛtīyam | asya | nakiḥ | ā | dadharṣati | vayaḥ | cana | patayantaḥ | patatriṇaḥ
Van Nooten & Holland (2nd ed.): d<u>vé íd asya krámaṇe s<u>vardṛ́šo <a>bhikhyā́=ya
tṛtī́yam asya nákir ā́ dadharṣati váyaš caná patáyantaḥ patatríṇaḥ [buggy OCR; check source]
Griffith: A mortal man, when he beholds two steps of him who looks upon the light, is restless with amaze.
But his third step doth no one venture to approach, no, nor the feathered birds of air who fly with wings.
Geldner: Zwei seiner, des Sonnenaugigen, Schritte schauend wandelt der Sterbliche. An seinen dritten wagt sich keiner heran, nicht einmal die beschwingten Vögel in ihrem Fluge. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search