Rig-Veda 1.155.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     catúrbhiḥ sākáṃ navatíṃ ca nā́mabhiš      catúrbhiḥ sākám = navatím } ca nā́mabhiḥ      M        ◡——   ——   ◡◡—   ◡   —◡—   (12)
b.     cakráṃ ná vṛttáṃ viátīm̆r avīvipat      cakrám ná+_ vṛttám = vyátīn } avīvipat      M        ——   ◡   ——   ◡◡—   ◡—◡—   (12)
c.     bṛháccharīro vimímāna ṛ́kvabhir      bṛháccharīraḥ = vimímānaḥ ṛ́kvabhiḥ      M        ◡—◡——   ◡◡—◡   —◡—   (12)
d.     yúvā́kumāraḥ práti eti āhavám      yúvā ákumāraḥ = práti eti āhavám      M        ◡—◡——   ◡◡   —◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: catúrbhiḥ sākáṃ navatíṃ ca nā́mabhiš cakráṃ ná vṛttáṃ vyátīm̆r avīvipat
bṛháccharīro vimímāna ṛ́kvabhir yúvā́kumāraḥ práty ety āhavám
Pada-Pāṭha: catuḥ-bhiḥ | sākam | navatim | ca | nāma-bhiḥ | cakram | na | vṛttam | vyatīn | avīvipat | bṛhat-šarīraḥ | vi-mimānaḥ | ṛkva-bhiḥ | yuvā | akumāraḥ | prati | et i | āhavam
Van Nooten & Holland (2nd ed.): catúrbhiḥ sākáṃ navatíṃ ca nā́=mabhiš cakráṃ ná vṛttáṃ v<i>átīm̆r avīvipat
bṛháccharīro vimímāna ṛ́kvabhir yúvā́=kumāraḥ prát<i> et<i> āhavám [buggy OCR; check source]
Griffith: He, like a rounded wheel, hath in swift motion set his ninety racing steeds together with the four.
Developed, vast in form, with those who sing forth praise, a youth, no more a child, he cometh to our call.
Geldner: Mit viermal neunzig Namen hat er die Paare in Schwung gebracht wie ein sich drehendes Rad. Von hohem Körper, nach dem Takt der Sänger sich richtend, geht der Jugendliche, der kein Knabe ist, dem Kampf entgegen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search