Rig-Veda 1.112.14

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yā́bhir mahā́m atithigváṃ kašojúvaṃ      yā́bhiḥ mahā́m = atithigvám } kašojúvam      M        ——   ◡—   ◡◡——   ◡—◡—   (12)
b.     dívodāsaṃ šambarahátya ā́vatam      dívodāsam = šambarahátye?_ ā́vatam      M        ◡———   —◡◡—◡   —◡—   (12)
c.     yā́bhiḥ pūrbhídye trasádasyum ā́vataṃ      yā́bhiḥ pūrbhídye?_ = trasádasyum ā́vatam      M        ——   ———   ◡◡—◡   —◡—   (12)
d.     tā́bhir ū ṣú ūtíbhir ašvinā́ gatam      tā́bhiḥ ū+_+ sú = ūtíbhiḥ ašvinā ā́ gatam      MR        —◡   —   ◡   —◡◡   —◡—   ◡—   (12)

Labels:M: genre M   R: repeated line  
Aufrecht: yā́bhir mahā́m atithigváṃ kašojúvaṃ dívodāsaṃ šambarahátya ā́vatam
yā́bhiḥ pūrbhídye trasádasyum ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam
Pada-Pāṭha: yābhiḥ | mahām | atithi-gvam | kašaḥ-juvam | divaḥ-dāsam | šambara-hatye | āvatam | yābhiḥ | pūḥ-bhidye | trasadasyum | āvatam | tābhiḥ | oṃ iti | su | ūti-bhiḥ | ašvinā | ā | gatam
Van Nooten & Holland (2nd ed.): yā́bhir mahā́m atithigváṃ kašojúvaṃ dívodāsaṃ šambarahátya ā́vatam
yā́bhiḥ pūrbhídye trasádasyum ā́vataṃ tā́bhir ū ṣú ūtíbhir ašvinā́ gatam [buggy OCR; check source]
Griffith: Wherewith, when Sambara was slain, ye guarded well great Atithigva, Divodisa, Kasoju,
And Trasadasyu when the forts were shattered down, -- Come hither unto us, O Asvins, with those aids.
Geldner: Mit denen ihr dem grossen Atithigva Kasoju Divodasa im Sambara - Kampf beistandet, mit denen ihr dem Trasadasyu bei dem Burgenbrechen beistandet, - mit diesen Hilfen kommt doch ja her, ihr Asvin! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search