Rig-Veda 1.123.05

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bhágasya svásā váruṇasya jāmír      bhágasya svásā = váruṇasya jāmíḥ      M        ◡——   ◡—   ◡◡—◡   ——   (11)
b.     úṣaḥ sūnṛte prathamā́ jarasva      úṣaḥ sūnṛte?_ = prathamā́ } jarasva      M        ◡—   —◡—   ◡◡—   ◡—◡   (11)
c.     pašcā́ sá daghyā yó aghásya dhātā́      pašcā́ sá daghyāḥ = yáḥ aghásya dhātā́      M        ——   ◡   ——   ◡   ◡—◡   ——   (11)
d.     jáyema táṃ dákṣiṇayā ráthena      jáyema tám = dákṣiṇayā } ráthena      M        ◡—◡   —   —◡◡—   ◡—◡   (11)

Labels:M: genre M  
Aufrecht: bhágasya svásā váruṇasya jāmír úṣaḥ sūnṛte prathamā́ jarasva
pašcā́ sá daghyā yó aghásya dhātā́ jáyema táṃ dákṣiṇayā ráthena
Pada-Pāṭha: bhagasya | svasā | varuṇasya | jāmiḥ | uṣaḥ | sūnṛte | prathamā | jarasva | pašcā | saḥ | dadhyāḥ | yaḥ | aghasya | dhātā | jayema | tam | dakṣiṇayā | rathena
Van Nooten & Holland (2nd ed.): bhágasya svásā váruṇasya jāmír úṣaḥ sūnṛte prathamā́ jarasva
pašcā́ sá daghyā yó aghásya dhātā́ jáyema táṃ dákṣiṇayā ráthena [buggy OCR; check source]
Griffith: Sister of Varuna, sister of Bhaga, first among all sing forth, O joyous Morning.
Weak be the strength of him who worketh evil: may we subdue him with our car the guerdon.
Geldner: Des Bhaga Schwester, des Varuna Verwandte, erwache du grossmütige Usas als erste! Der Anstifter des Bösen soll das Nachsehen haben; wir wollen ihn mit der Daksina als dem Wagen besiegen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search