Rig-Veda 3.058.09

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ášvinā madhuṣúttamo yuvā́kuḥ      ášvinā madhuṣúttamaḥ } yuvā́kuḥ      M        —◡—   ◡◡—◡—   ◡——   (11)
b.     sómas tám pātam ā́ gataṃ duroṇé      sómaḥ tám pātam = ā́ gatam } duroṇé-_      M        ——   —   —◡   —   ◡—   ◡——   (11)
c.     rátho ha vām bhū́ri várpaḥ kárikrat      ráthaḥ ha vām = bhū́ri várpaḥ } kárikrat      M        ◡—   ◡   —   —◡   ——   ◡——   (11)
d.     sutā́vato niṣkṛtám ā́gamiṣṭhaḥ      sutā́vataḥ = niṣkṛtám ā́gamiṣṭhaḥ      M        ◡—◡—   —◡◡   —◡——   (11)

Labels:M: genre M  
Aufrecht: ášvinā madhuṣúttamo yuvā́kuḥ sómas tám pātam ā́ gataṃ duroṇé
rátho ha vām bhū́ri várpaḥ kárikrat sutā́vato niṣkṛtám ā́gamiṣṭhaḥ
Pada-Pāṭha: ašvinā | madhusut-tamaḥ | yuvākuḥ | somaḥ | tam | pātam | ā | gatam | duroṇe | rathaḥ | ha | vām | bhūri | varpaḥ | karikrat | suta-vataḥ | niḥ-kṛtam | āgamiṣṭhaḥ
Van Nooten & Holland (2nd ed.): ášvinā madhuṣúttamo yuvā́kuḥ sómas tám pātam ā́ gataṃ duroṇé
rátho ha vām bhū́ri várpaḥ kárikrat sutā́vato niṣkṛtám ā́gamiṣṭhaḥ [buggy OCR; check source]
Griffith: Asvins, your Soma sheds delicious sweetness: drink ye thereof and come unto our dwelling.
Your car, assuming many a shape, most often goes to the Soma-presser's place of meeting.
Geldner: Asvin! Der für euch bestimmte Soma gibt am meisten Süssigkeit aus: den trinket, kommt ins Haus! Euer Wagen der viele Gestalten annimmt, kommt am liebsten zum Treffort des Somaopferers. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search