Rig-Veda 1.115.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     bhadrā́ ášvā harítaḥ sū́riyasya      bhadrā́ḥ ášvāḥ = harítaḥ sū́ryasya      D        —◡   ——   ◡◡—   —◡—◡   (11)
b.     citrā́ étagvā anumā́diyāsaḥ      citrā́ḥ étagvāḥ = anumā́dyāsaḥ      D        —◡   ——◡   ◡◡—◡——   (11)
c.     namasyánto divá ā́ pṛṣṭhám asthuḥ      namasyántaḥ = diváḥ ā́ pṛṣṭhám asthuḥ      D        ◡———   ◡◡   —   —◡   ——   (11)
d.     pári dyā́vāpṛthivī́ yanti sadyáḥ      pári dyā́vā =pṛthivī́+_ yanti sadyáḥ      D        ◡—   ——◡◡—   —◡   ——   (11)

Labels:D: genre D  
Aufrecht: bhadrā́ ášvā harítaḥ sū́ryasya citrā́ étagvā anumā́dyāsaḥ
namasyánto divá ā́ pṛṣṭhám asthuḥ pári dyā́vāpṛthivī́ yanti sadyáḥ
Pada-Pāṭha: bhadrāḥ | ašvāḥ | haritaḥ | sūryasya | citrāḥ | eta-gvāḥ | anu-mādyāsaḥ | namasyantaḥ | divaḥ | ā | pṛṣṭham | asthuḥ | pari | dyāvāpṛthivī | yanti | sadyaḥ
Van Nooten & Holland (2nd ed.): bhadrā́=ášvā harítaḥ sū́=r<i>yasya citrā́=étagvā anumā́=d<i>yāsaḥ
namasyánto divá ā́ pṛṣṭhám asthuḥ pári dyā́vāpṛthivī́ yanti sadyáḥ [buggy OCR; check source]
Griffith: Auspicious are the Sun's Bay-coloured Horses, bright, changing hues, meet for our shouts of triumph.
Bearing our prayers, the sky's ridge have they mounted, and in a moment speed round earth and heaven.
Geldner: Die glückbringenden falben Stuten des Surya, die prangenden Etagva's haben von Jubel begrüsst, sich beugend den Rücken des Himmels erstiegen. In einem Tag umwandeln sie Himmel und Erde. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search