Rig-Veda 1.114.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ávocāma námo asmā avasyávaḥ      ávocāma = námaḥ asmai } avasyávaḥ      M        ◡——◡   ◡◡   —◡   ◡—◡—   (12)
b.     šṛṇótu no hávaṃ rudró marútvān      šṛṇótu naḥ = hávam rudráḥ } marútvān      M        ◡—◡   —   ◡—   ——   ◡——   (11)
c.     tán no mitró váruṇo māmahantām      tát naḥ mitráḥ = váruṇaḥ māmahantām      MR        —   —   ——   ◡◡—   —◡——   (11)
d.     áditiḥ síndhuḥ pṛthiví' utá dyáuḥ      áditiḥ síndhuḥ = pṛthivī́?_ } utá dyáuḥ      MR        ◡◡—   ——   ◡◡◡   ◡—   —   (11)

Labels:M: genre M   R: repeated line  
Aufrecht: ávocāma námo asmā avasyávaḥ šṛṇótu no hávaṃ rudró marútvān
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́ utá dyáuḥ
Pada-Pāṭha: avocāma | namaḥ | asmai | avasyavaḥ | šṛṇotu | naḥ | havam | rudraḥ | marutvān | tat | naḥ | mitraḥ | varuṇaḥ | mamahantām | aditiḥ | sindhuḥ | pṛthivī | uta | dyauḥ
Van Nooten & Holland (2nd ed.): ávocāma námo asmā avasyávaḥ šṛṇótu no hávaṃ rudró maṛ́tvān
tán no mitró váruṇo māmahantām áditiḥ síndhuḥ pṛthivī́=utá dyáuḥ [buggy OCR; check source]
Griffith: We, seeking help, have spoken and adored him: may Rudra, girt by Maruts, hear our calling.
This prayer of ours may Varuna grant, and Mitra, and Aditi and Sindhu, Earth and Heaven.
Geldner: Wir haben ihm gunstsuchend eine Huldigung ausgesprochen. Rudra in Begleitung der Marut soll unseren Ruf hören. Das sollen uns Mitra, Varuna gewähren, Aditi, Sindhu, Erde und Himmel! [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search