Rig-Veda 1.072.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     vidvā́m̆ agne vayúnāni kṣitīnā́ṃ      vidvā́n agne-_ = vayúnāni } kṣitīnā́m      M        ——   ——   ◡◡——   ◡——   (11)
b.     ví ānuṣák churúdho jīváse dhāḥ      ví ānuṣák = šurúdhaḥ jīváse-_ dhāḥ      M        ◡   —◡—   ◡◡—   —◡—   —   (11)
c.     antarvidvā́m̆ ádhvano devayā́nān      antarvidvā́n = ádhvanaḥ devayā́nān      M        ————   —◡—   —◡——   (11)
d.     átandro dūtó abhavo havirvā́ṭ      átandraḥ dūtáḥ = abhavaḥ } havirvā́ṭ      M        ◡——   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: vidvā́m̆ agne vayúnāni kṣitīnā́ṃ vy āā |nuṣák churúdho jīváse dhāḥ
antarvidvā́m̆ ádhvano devayā́nān átandro dūtó abhavo havirvā́ṭ
Pada-Pāṭha: vidvān | agne | vayunāni | kṣitīnām | vi | ānuṣak | šurudhaḥ | jīvase | dhāḥ | antaḥ-vidvān | adhvanaḥ | deva-yānān | atandraḥ | dūtaḥ | abhavaḥ | haviḥ-vāṭ
Van Nooten & Holland (2nd ed.): vidvā́=m̆ agne vayúnāni kṣitīnā́=ṃ v<í> ānuṣák chuṛ́dho jīváse dhāḥ
antarvidvā́m̆ ádhvano devayā́nān átandro dūtó abhavo havirvā́ṭ [buggy OCR; check source]
Griffith: Thou, Agni, knower of men's works, hast sent us good food in constant course for our subsistence:
Thou deeply skilled in paths of Gods becamest an envoy never wearied, offering-bearer.
Geldner: Agni, Der du die Wege der Völker kennst, teile die Gaben der Reihe nach aus zum Leben! Du wardst der unermüdliche Bote, der Opferfahrer, der die von Göttern begangenen Pfade herauskennt. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search