Rig-Veda 10.085.24

SaṃhitāSāša-PāṭhaLabels    Parse
a.     prá tvā muñcāmi váruṇasya pā́šād      prá tvā muñcāmi = váruṇasya pā́šāt      P        —   —   ——◡   ◡◡—◡   ——   (11)
b.     yéna tvā́badhnāt savitā́ sušévaḥ      yéna tvā ábadhnāt = savitā́ } sušévaḥ      P        ——   ———   ◡◡—   ◡——   (11)
c.     ṛtásya yónau sukṛtásya loké      ṛtásya yónau = sukṛtásya loké?_      P        ◡—◡   ——   ◡◡—◡   ——   (11)
d.     áriṣṭāṃ tvā sahá pátyā dadhāmi      áriṣṭām tvā = sahá pátyā } dadhāmi      P        ◡——   —   ◡◡   ——   ◡—◡   (11)

Labels:P: popular  
Aufrecht: prá tvā muñcāmi váruṇasya pā́šād yéna tvā́badhnāt savitā́ sušévaḥ
ṛtásya yónau sukṛtásya loké 'riṣṭāṃ tvā sahá pátyā dadhāmi
Pada-Pāṭha: pra | tvā | muñcāmi | varuṇasya | pāšāt | yena | tvā | abadhnāt | savitā | su-ševaḥ | ṛtasya | yonau | su-kṛtasya | loke | ariṣṭām | tvā | saha | patyā | dadhāmi
Van Nooten & Holland (2nd ed.): prá tvā muñcāmi váruṇasya pā́šād yéna tvā́badhnāt savitā́ sušévaḥ
ṛtásya yónau sukṛtásya loké <á>riṣṭāṃ tvā sahá pátyā dadhāmi [buggy OCR; check source]
Griffith: Let Aryaman and Bhaga lead us: perfect, O Gods, the union of the wife and husband.
Now from the noose of Varuna I free thee, wherewith Most Blessed Savitar hath bound thee.
Geldner: Ich löse dich von des Varuna Fessel, mit der dich der freundliche Savitri gebunden hat. In die Wiege des Gesetzes, in die Welt der Guttat versetze ich dich unverletzt mit deinem Gatten. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search