Rig-Veda 7.059.11

SaṃhitāSāša-PāṭhaLabels    Parse
a.     ihéha vaḥ svatavasaḥ      ihéha vaḥ svatavasaḥ      M        ◡—◡   —   ◡◡◡—   (8)
b.     kávayaḥ sū́riyatvacaḥ      kávayaḥ sū́ryatvacaḥ      M        ◡◡—   —◡—◡—   (8)
c.     yajñám maruta ā́ vṛṇe      yajñám marutaḥ ā́ vṛṇe-_      M        ——   ◡◡◡   —   ◡—   (8)

Labels:M: genre M  
Aufrecht: ihéha vaḥ svatavasaḥ kávayaḥ sū́ryatvacaḥ
yajñám maruta ā́ vṛṇe
Pada-Pāṭha: iha-iha | vaḥ | sva-tavasaḥ | kavayaḥ | sūrya-tvacaḥ | yajñam | marutaḥ | ā | vṛṇe
Van Nooten & Holland (2nd ed.): ihéha vaḥ svatavasaḥ kávayaḥ sū́=r<i>yatvacaḥ
yajñám maruta ā́ vṛṇe [buggy OCR; check source]
Griffith: Here, Self-strong Maruts, yea, even here. ye Sages with your sunbright skins
I dedicate your sacrifice.
Geldner: überall bevorzuge ich euer Opfer, ihr Selbststarken, ihr Seher mit der sonnengleichen Haut, ihr Marut. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search