Rig-Veda 4.002.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yásya tvám agne adhvaráṃ jújoṣo      yásya tvám agne-_ = adhvarám } jújoṣaḥ      M        ——   ◡   —◡   —◡—   ◡——   (11)
b.     devó mártasya súdhitaṃ rárāṇaḥ      deváḥ mártasya = súdhitam } rárāṇaḥ      M        ——   ——◡   ◡◡—   ◡——   (11)
c.     prītéd asad dhótarā sā́ yaviṣṭha      prītā́ ít asat = hótrā sā́ } yaviṣṭha      M        ——   ◡—   —◡—   —   ◡—◡   (11)
d.     ásāma yásya vidható vṛdhā́saḥ      ásāma yásya = vidhatáḥ } vṛdhā́saḥ      M        ◡—◡   —◡   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: yásya tvám agne adhvaráṃ jújoṣo devó mártasya súdhitaṃ rárāṇaḥ
prītéd asad dhótrā sā́ yaviṣṭhā́sāma yásya vidható vṛdhā́saḥ
Pada-Pāṭha: yasya | tvam | agne | adhvaram | jujoṣaḥ | devaḥ | martasya | su-dhitam | rarāṇaḥ | prītā | it | asat | hotrā | sā | yaviṣṭha | asāma | yasya | vidhataḥ | vṛdhāsaḥ
Van Nooten & Holland (2nd ed.): yásya tvám agne adhvaráṃ jújoṣo devó mártasya súdhitaṃ rárāṇaḥ
prītéd asad dhót<a>rā sā́=yaviṣṭh<a> <á>sāma yásya vidható vṛdhā́=saḥ [buggy OCR; check source]
Griffith: Whose well-wrought worship thou acceptest, Agni, thou God a mortal's gift, thou liberal Giver,-
Dear be his sacrifice to thee, Most Youthful! and may we strengthen him when he adores thee.
Geldner: Wenn du, der Gott, an eines Sterblichen wohlgetanem Opferdienst Gefallen hast, deine Gunst schenkend, o Agni, so soll diese Hotra befriedigt sein, o Jüngster. Möchten wir eines solchen Verehrers Förderer sein. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search