Rig-Veda 4.001.02

SaṃhitāSāša-PāṭhaLabels    Parse
a.     sá bhrā́taraṃ váruṇam agna ā́ vavṛtsva      sá bhrā́taram váruṇam agne-_ ā́ vavṛtsva      M        —   —◡—   ◡◡◡   —◡   —   ◡—◡   (13)
b.     devā́m̆ ácchā sumatī́ yajñávanasaṃ      devā́n ácchā+ = sumatī́?_ yajñávanasam      M        ——   ——   ◡◡—   —◡◡◡—   (12)
c.     jyáyiṣṭhaṃ yajñávanasam      jyéṣṭham yajñávanasam      M        ◡——   —◡◡◡—   (8)
d.     ṛtā́vānam ādityáṃ carṣaṇīdhṛ́taṃ      ṛtā́vānam = ādityám carṣaṇīdhṛ́tam      M        ◡——◡   ———   —◡—◡—   (12)
e.     rā́jānaṃ carṣaṇīdhṛ́tam      rā́jānam carṣaṇīdhṛ́tam      M        ———   —◡—◡—   (8)

Labels:M: genre M  
Aufrecht: sá bhrā́taraṃ váruṇam agna ā́ vavṛtsva devā́m̆ áchā sumatī́ yajñávanasaṃ jyéṣṭhaṃ yajñávanasam
ṛtā́vānam ādityáṃ carṣaṇīdhṛ́taṃ rā́jānaṃ carṣaṇīdhṛ́tam
Pada-Pāṭha: saḥ | bhrātaram | varuṇam | agne | ā | vavṛtsva | devān | accha | su-matī | yajña-vanasam | jyeṣṭham | yajña-vanasam | ṛta-vānam | ādityam | carṣaṇi-dhṛtam | rājānam | carṣaṇi-dhṛtam
Van Nooten & Holland (2nd ed.): sá bhrā́=taraṃ váruṇam agna ā́=vavṛtsva devā́=m̆ áchā sumatī́=yajñávanasaṃ=
jy<á><y><i>ṣṭhaṃ yajñávanasam
ṛtā́=vānam ādityáṃ carṣaṇīdhṛ́taṃ rā́=jānaṃ carṣaṇīdhṛ́tam [buggy OCR; check source]
Griffith: As such, O Agni, bring with favour to the Gods thy Brother Varuna who loveth sacrifice,
True to the Law, the Aditya who supporteth men, the King, supporter of mankind.
Geldner: Wende dich, Agni, an deinen Bruder Varuna, gnädig an die Götter, an Varuna, der auf das Opfer eifersüchtig ist, der als Oberster auf das Opfer eifersüchtig ist, an den gesetzliebenden, völkerregierenden Aditisohn, an den völkerregierenden König. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search