Rig-Veda 3.062.17

SaṃhitāSāša-PāṭhaLabels    Parse
a.     urušáṃsā namovṛ́dhā      urušáṃsā namovṛ́dhā      M        ◡◡——   ◡—◡—   (8)
b.     mahnā́ dákṣasya rājathaḥ      mahnā́ dákṣasya rājathaḥ      M        ——   ——◡   —◡—   (8)
c.     drā́ghiṣṭhābhiḥ šucivratā      drā́ghiṣṭhābhiḥ šucivratā      M        ————   ◡—◡—   (8)

Labels:M: genre M  
Aufrecht: urušáṃsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ
drā́ghiṣṭhābhiḥ šucivratā
Pada-Pāṭha: uru-šaṃsā | namaḥ-vṛdhā | mahnā | dakṣasya | rājathaḥ | drāghiṣṭhābhiḥ | šuci-vratā
Van Nooten & Holland (2nd ed.): urušáṃsā namovṛ́dhā mahnā́ dákṣasya rājathaḥ
drā́ghiṣṭhābhiḥ šucivratā [buggy OCR; check source]
Griffith: Far-ruling, joyful when adored, ye reign through majesty of might,
With pure laws everlastingly.
Geldner: Mit dem Wort weithin dringend, reich an Huldigungen herrschet ihr kraft eures Verstandes am längsten, lauteren Waltens. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search