Rig-Veda 2.012.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     yáḥ šášvato máhi éno dádhānān      yáḥ šášvataḥ = máhi énaḥ } dádhānān      M        —   —◡—   ◡◡   ——   ◡——   (11)
b.     ámanyamānāñ cháruvā jaghā́na      ámanyamānān = šárvā } jaghā́na      M        ◡—◡——   ◡◡—   ◡—◡   (11)
c.     yáḥ šárdhate nā́nudádāti šṛdhyā́ṃ      yáḥ šárdhate?_ = ná anudádāti šṛdhyā́m      M        —   —◡—   —◡◡—◡   ——   (11)
d.     yó dásyor hantā́ sá janāsa índraḥ      yáḥ dásyoḥ hantā́ = sá janāsaḥ índraḥ      M        —   ——   ——   ◡   ◡—◡   ——   (11)

Labels:M: genre M  
Aufrecht: yáḥ šášvato máhy éno dádhānān ámanyamānāñ chárvā jaghā́na
yáḥ šárdhate nā́nudádāti šṛdhyā́ṃ yó dásyor hantā́ sá janāsa índraḥ
Pada-Pāṭha: yaḥ | šašvataḥ | mahi | enaḥ | dadhānān | amanyamānān | šarvā | jaghāna | yaḥ | šardhate | na | anu-dadāti | šṛdhyām | yaḥ | dasyoḥ | hantā | saḥ | janāsaḥ | indraḥ
Van Nooten & Holland (2nd ed.): yáḥ šášvato máh<i> éno dádhānān ámanyamānāñ chár<u>vā jaghā́=na
yáḥ šárdhate nā́nudádāti šṛdhyā́ṃ yó dásyor hantā́ sá janāsa índraḥ [buggy OCR; check source]
Griffith: He who hath smitten, ere they knew their danger, with his hurled weapon many grievous sinners;
Who pardons not his boldness who provokes him, who slays the Dasyti, He, O men, is Indra.
Geldner: Der alle, die grossen Frevel begehen, mit seinen Geschossen erschlagen hat, ehe sie sich dessen versehen, der dem Vermessenen seine Vermessenheit nicht vergibt, der den Dasyu erschlägt - der, ihr Leute, ist Indra. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search