Rig-Veda 1.089.03

SaṃhitāSāša-PāṭhaLabels    Parse
a.     tā́n pū́rvayā nivídā hūmahe vayám      tā́n pū́rvayā = nivídā hūmahe-_ vayám      M        —   —◡—   ◡◡—   —◡—   ◡—   (12)
b.     bhágam mitrám áditiṃ dákṣam asrídham      bhágam mitrám = áditim dákṣam asrídham      M        ◡—   —◡   ◡◡—   —◡   —◡—   (12)
c.     aryamáṇaṃ váruṇaṃ sómam ašvínā      aryamáṇam = váruṇam sómam ašvínā      M        —◡◡—   ◡◡—   —◡   —◡—   (12)
d.     sárasvatī naḥ subhágā máyas karat      sárasvatī-_ naḥ = subhágā } máyaḥ karat      M        ◡—◡—   —   ◡◡—   ◡—   ◡—   (12)

Labels:M: genre M  
Aufrecht: tā́n pū́rvayā nivídā hūmahe vayám bhágam mitrám áditiṃ dákṣam asrídham
aryamáṇaṃ váruṇaṃ sómam ašvínā sárasvatī naḥ subhágā máyas karat
Pada-Pāṭha: tān | pūrvayā | ni-vidā | hūmahe | vayam | bhagam | mitram | aditim | dakṣam | asridham | aryamaṇam | varuṇam | somam | ašvinā | sarasvatī | naḥ | su-bhagā | mayaḥ | karat
Van Nooten & Holland (2nd ed.): tā́n pū́rvayā nivídā hūmahe vayám bhágam mitrám áditiṃ dákṣam asrídham
aryamáṇaṃ váruṇaṃ sómam ašvínā sárasvatī naḥ subhágā máyas karat [buggy OCR; check source]
Griffith: We call them hither with a hymn of olden time, Bhaga, the friendly Daksa, Mitra, Aditi,
Aryaman, Varuna, Soma, the Asvins. May Sarasvati, auspicious, grant felicity.
Geldner: Diese rufen wir mit altem Spruch an: Bhaga, Mitra, Aditi, Daksa, den Unfehlbaren, Aryaman, Varuna, Soma, die Asvin. Die holde Sarasvati möge uns Glück bescheren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search