Rig-Veda 1.034.07

SaṃhitāSāša-PāṭhaLabels    Parse
a.     trír no ašvinā yajatā́ divé-dive      tríḥ naḥ ašvinā = yajatā́ } divé-dive-_      M        —   ◡   —◡—   ◡◡—   ◡—◡—   (12)
b.     pári tridhā́tu pṛthivī́m ašāyatam      pári tridhā́tu = pṛthivī́m } ašāyatam      M        ◡—   ◡—◡   ◡◡—   ◡—◡—   (12)
c.     tisró nāsatyā rathiyā parāváta      tisráḥ nāsatyā = rathyā } parāvátaḥ      M        ——   ———   ◡◡—   ◡—◡◡   (12)
d.     ātméva vā́taḥ svásarāṇi gacchatam      ātmā́ iva vā́taḥ = svásarāṇi gacchatam      M        ——◡   ——   ◡◡—◡   —◡—   (12)

Labels:M: genre M  
Aufrecht: trír no ašvinā yajatā́ divé dive pári tridhā́tu pṛthivī́m ašāyatam
tisró nāsatyā rathyā parāváta ātméva vā́taḥ svásarāṇi gachatam
Pada-Pāṭha: triḥ | naḥ | asvinā | yajatā | dive--dive | pari | tri-dhātu | pṛthivīm | ašāyatam | tisraḥ | nāsatyā | rathyā | parāvataḥ | ātmāiva | vātaḥ | svasarāṇi | gacchatam
Van Nooten & Holland (2nd ed.): trír no ašvinā yajatā́ divé-dive pári tridhā́tu pṛthivī́m ašāyatam
tisró nāsatyā rath<i>yā parāváta ātméva vā́=taḥ svásarāṇi gachatam [buggy OCR; check source]
Griffith: Thrice are ye to be worshipped day by day by us: thrice, O ye Asvins, ye travel around the earth.
Car-borne from far away, O ye Nasatyas, come, like vital air to bodies, come ye to the three.
Geldner: Dreimal Tag für Tag kommet ihr Asvin herum in der Dreiwelt, auf der Erde, für uns anbetungswürdig. Drei Entfernungen kommt ihr Wagenlenker Nasatya's her zur Frühmesse wie der Windhauch zur Frühweide. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search