Rig-Veda 10.064.10

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá mātā́ bṛhaddivā́ šṛṇotu nas      utá mātā́ = bṛhaddivā́ } šṛṇotu naḥ      M        ◡◡   ——   ◡—◡—   ◡—◡   —   (12)
b.     tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ      tváṣṭā devébhiḥ = jánibhiḥ } pitā́ vácaḥ      M        ——   ———   ◡◡—   ◡—   ◡—   (12)
c.     ṛbhukṣā́ vā́jo ráthaspátir bhágo      ṛbhukṣā́ḥ vā́jaḥ = ráthaspátiḥ bhágaḥ      M        ◡——   ——   ◡—◡—   ◡—   (11)
d.     raṇváḥ šáṃsaḥ šašamānásya pātu naḥ      raṇváḥ šáṃsaḥ = šašamānásya pātu naḥ      M        ——   ——   ◡◡——◡   —◡   —   (12)

Labels:M: genre M  
Aufrecht: utá mātā́ bṛhaddivā́ šṛṇotu nas tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ
ṛbhukṣā́ vā́jo ráthaspátir bhágo raṇváḥ šáṃsaḥ šašamānásya pātu naḥ
Pada-Pāṭha: uta | mātā | bṛhat-divā | šṛṇotu | naḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | pitā | vacaḥ | ṛbhukṣāḥ | vājaḥ | rathaḥ-patiḥ | bhagaḥ | raṇvaḥ | šaṃsaḥ | šašamānasya | pātu | naḥ
Van Nooten & Holland (2nd ed.): utá mātā́ bṛhaddivā́ šṛṇotu nas tváṣṭā devébhir jánibhiḥ pitā́ vácaḥ
ṛbhukṣā́ vā́jo ráthaspátir bhágo raṇváḥ šáṃsaḥ šašamānásya pātu naḥ [buggy OCR; check source]
Griffith: And let Brhaddiva, the Mother, hear our call, and Tvastar, Father, with the Goddesses and Dames.
Rbhuksan, Vaja, Bhaga, and Rathaspati, and the sweet speech of him who labours guard us well!
Geldner: Und die Mutter, die im hohen Himmel wohnt, soll unser Wort hören, Tvastri mit den Göttern und ihren Frauen, der Vater, Ribhksan, Vaja, der Wagenherr Bhaga. Der erfreuende Preis des Opferzurichters soll uns schützen. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search