Rig-Veda 7.035.06

SaṃhitāSāša-PāṭhaLabels    Parse
a.     šáṃ na índro vásubhir devó astu      šám naḥ índraḥ = vásubhiḥ deváḥ astu      D        —   ◡   ——   ◡◡—   —◡   —◡   (11)
b.     šám ādityébhir váruṇaḥ sušáṃsaḥ      šám ādityébhiḥ = váruṇaḥ } sušáṃsaḥ      D        ◡   ————   ◡◡—   ◡——   (11)
c.     šáṃ no rudró rudarébhir jálāṣaḥ      šám naḥ rudráḥ = rudrébhiḥ } jálāṣaḥ      D        —   —   ——   ◡◡——   ◡——   (11)
d.     šáṃ nas tváṣṭā gnā́bhir ihá šṛṇotu      šám naḥ tváṣṭā = gnā́bhiḥ ihá } šṛṇotu      D        —   —   ——   —◡   ◡◡   ◡—◡   (11)

Labels:D: genre D  
Aufrecht: šáṃ na índro vásubhir devó astu šám ādityébhir váruṇaḥ sušáṃsaḥ
šáṃ no rudró rudrébhir jálāṣaḥ šáṃ nas tváṣṭā gnā́bhir ihá šṛṇotu
Pada-Pāṭha: šam | naḥ | indraḥ | vasu-bhiḥ | devaḥ | astu | šam | āādityebhiḥ | varuṇaḥ | su-šaṃsaḥ | šam | naḥ | rudraḥ | rudrebhiḥ | jalāṣaḥ | šam | naḥ | tvaṣṭā | gnābhiḥ | iha | šṛṇotu
Van Nooten & Holland (2nd ed.): šáṃ na índro vásubhir devó astu šám ādityébhir váruṇaḥ sušáṃsaḥ
šáṃ no rudró rud<a>ṛ́bhir jálāṣaḥ šáṃ nas tváṣṭā gnā́=bhir ihá šṛṇotu [buggy OCR; check source]
Griffith: Be the God Indra with the Vasus friendly, and, with Adityas, Varuna who blesseth.
Kind, with the Rudras, be the Healer Rudra, and, with the Dames, may Tvastar kindly listen.
Geldner: Zum Glück soll uns Gott Indra mit den Vasu's sein, zum Glück Varuna, der segnende, mit den Aditya' s, zum Glück uns der kühlende Rudra mit den Rudra' s, zum Glück soll uns Tvastri mit den Götterfrauen hier zuhören. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search