Rig-Veda 6.050.13

SaṃhitāSāša-PāṭhaLabels    Parse
a.     utá syá deváḥ savitā́ bhágo no      utá syá deváḥ = savitā́ } bhágaḥ naḥ      M        ◡—   ◡   ——   ◡◡—   ◡—   —   (11)
b.     apā́ṃ nápād avatu dā́nu pápriḥ      apā́m nápāt = avatu dā́nu pápriḥ      M        ◡—   ◡—   ◡◡◡   —◡   ——   (11)
c.     tváṣṭā devébhir jánibhiḥ sajóṣā      tváṣṭā devébhiḥ = jánibhiḥ } sajóṣāḥ      M        ——   ———   ◡◡—   ◡——   (11)
d.     diyáur devébhiḥ pṛthivī́ samudráiḥ      dyáuḥ devébhiḥ = pṛthivī́?_ } samudráiḥ      M        ◡—   ———   ◡◡—   ◡——   (11)

Labels:M: genre M  
Aufrecht: utá syá deváḥ savitā́ bhágo no 'pā́ṃ nápād avatu dā́nu pápriḥ
tváṣṭā devébhir jánibhiḥ sajóṣā dyáur devébhiḥ pṛthivī́ samudráiḥ
Pada-Pāṭha: uta | syaḥ | devaḥ | savitā | bhagaḥ | naḥ | apām | napāt | avatu | dānu | papriḥ | tvaṣṭā | devebhiḥ | jani-bhiḥ | sa-joṣāḥ | dyauḥ | devebhiḥ | pṛthivī | samudraiḥ
Van Nooten & Holland (2nd ed.): utá syá deváḥ savitā́=bhágo no <a>pā́=ṃ nápād avatu dā́=nu pápriḥ
tváṣṭā devébhir jánibhiḥ sajóṣā d<i>yáur devébhiḥ pṛthivī́=samudráiḥ [buggy OCR; check source]
Griffith: May this God Savitar, the Lord, the Offspring of Waters, pouring down his dew be gracious,
And, with the Gods and Dames accordant, Tvastar; Dyaus with the Gods and Prthivi with oceans.
Geldner: Auch der Gott Savitri, Bhaga, Apam Napat, der Gaben Spendende, sollen uns ihre Gunst schenken, Tvastri im Verein mit den Göttern und ihren Frauen, der Himmel mit den Göttern, die Erde mit den Meeren. [Google Translate]

previous stanza    |    next stanza    |    back to results    |   new search